त्वा శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्वा
त्वे
त्वाः
సంబోధన
त्वे
त्वे
त्वाः
ద్వితీయా
त्वाम्
त्वे
त्वाः
తృతీయా
त्वया
त्वाभ्याम्
त्वाभिः
చతుర్థీ
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
పంచమీ
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
షష్ఠీ
त्वस्याः
त्वयोः
त्वासाम्
సప్తమీ
त्वस्याम्
त्वयोः
त्वासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्वा
त्वे
त्वाः
సంబోధన
त्वे
त्वे
त्वाः
ద్వితీయా
त्वाम्
त्वे
त्वाः
తృతీయా
त्वया
त्वाभ्याम्
त्वाभिः
చతుర్థీ
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
పంచమీ
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
షష్ఠీ
त्वस्याः
त्वयोः
त्वासाम्
సప్తమీ
त्वस्याम्
त्वयोः
त्वासु


ఇతరులు