तद् శబ్ద రూపాలు - సర్వనామం
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सा
ते
ताः
ద్వితీయా
ताम्
ते
ताः
తృతీయా
तया
ताभ्याम्
ताभिः
చతుర్థీ
तस्यै
ताभ्याम्
ताभ्यः
పంచమీ
तस्याः
ताभ्याम्
ताभ्यः
షష్ఠీ
तस्याः
तयोः
तासाम्
సప్తమీ
तस्याम्
तयोः
तासु
ఏక.
ద్వి.
బహు.
ప్రథమా
सा
ते
ताः
ద్వితీయా
ताम्
ते
ताः
తృతీయా
तया
ताभ्याम्
ताभिः
చతుర్థీ
तस्यै
ताभ्याम्
ताभ्यः
పంచమీ
तस्याः
ताभ्याम्
ताभ्यः
షష్ఠీ
तस्याः
तयोः
तासाम्
సప్తమీ
तस्याम्
तयोः
तासु
ఇతరులు