तद् శబ్ద రూపాలు - సర్వనామం
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तत् / तद्
ते
तानि
ద్వితీయా
तत् / तद्
ते
तानि
తృతీయా
तेन
ताभ्याम्
तैः
చతుర్థీ
तस्मै
ताभ्याम्
तेभ्यः
పంచమీ
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
షష్ఠీ
तस्य
तयोः
तेषाम्
సప్తమీ
तस्मिन्
तयोः
तेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
तत् / तद्
ते
तानि
ద్వితీయా
तत् / तद्
ते
तानि
తృతీయా
तेन
ताभ्याम्
तैः
చతుర్థీ
तस्मै
ताभ्याम्
तेभ्यः
పంచమీ
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
షష్ఠీ
तस्य
तयोः
तेषाम्
సప్తమీ
तस्मिन्
तयोः
तेषु
ఇతరులు