ततमा శబ్ద రూపాలు - సర్వనామం
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ततमा
ततमे
ततमाः
సంబోధన
ततमे
ततमे
ततमाः
ద్వితీయా
ततमाम्
ततमे
ततमाः
తృతీయా
ततमया
ततमाभ्याम्
ततमाभिः
చతుర్థీ
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
పంచమీ
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
షష్ఠీ
ततमस्याः
ततमयोः
ततमासाम्
సప్తమీ
ततमस्याम्
ततमयोः
ततमासु
ఏక.
ద్వి.
బహు.
ప్రథమా
ततमा
ततमे
ततमाः
సంబోధన
ततमे
ततमे
ततमाः
ద్వితీయా
ततमाम्
ततमे
ततमाः
తృతీయా
ततमया
ततमाभ्याम्
ततमाभिः
చతుర్థీ
ततमस्यै
ततमाभ्याम्
ततमाभ्यः
పంచమీ
ततमस्याः
ततमाभ्याम्
ततमाभ्यः
షష్ఠీ
ततमस्याः
ततमयोः
ततमासाम्
సప్తమీ
ततमस्याम्
ततमयोः
ततमासु
ఇతరులు