कतम శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कतमत् / कतमद्
कतमे
कतमानि
సంబోధన
कतमत् / कतमद्
कतमे
कतमानि
ద్వితీయా
कतमत् / कतमद्
कतमे
कतमानि
తృతీయా
कतमेन
कतमाभ्याम्
कतमैः
చతుర్థీ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
పంచమీ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
షష్ఠీ
कतमस्य
कतमयोः
कतमेषाम्
సప్తమీ
कतमस्मिन्
कतमयोः
कतमेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कतमत् / कतमद्
कतमे
कतमानि
సంబోధన
कतमत् / कतमद्
कतमे
कतमानि
ద్వితీయా
कतमत् / कतमद्
कतमे
कतमानि
తృతీయా
कतमेन
कतमाभ्याम्
कतमैः
చతుర్థీ
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
పంచమీ
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
షష్ఠీ
कतमस्य
कतमयोः
कतमेषाम्
సప్తమీ
कतमस्मिन्
कतमयोः
कतमेषु


ఇతరులు