एतद् శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एषा
एते
एताः
ద్వితీయా
एनाम् / एताम्
एने / एते
एनाः / एताः
తృతీయా
एनया / एतया
एताभ्याम्
एताभिः
చతుర్థీ
एतस्यै
एताभ्याम्
एताभ्यः
పంచమీ
एतस्याः
एताभ्याम्
एताभ्यः
షష్ఠీ
एतस्याः
एनयोः / एतयोः
एतासाम्
సప్తమీ
एतस्याम्
एनयोः / एतयोः
एतासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एषा
एते
एताः
ద్వితీయా
एनाम् / एताम्
एने / एते
एनाः / एताः
తృతీయా
एनया / एतया
एताभ्याम्
एताभिः
చతుర్థీ
एतस्यै
एताभ्याम्
एताभ्यः
పంచమీ
एतस्याः
एताभ्याम्
एताभ्यः
షష్ఠీ
एतस्याः
एनयोः / एतयोः
एतासाम्
సప్తమీ
एतस्याम्
एनयोः / एतयोः
एतासु


ఇతరులు