एतद् శబ్ద రూపాలు - సర్వనామం

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एषः
एतौ
एते
ద్వితీయా
एनम् / एतम्
एनौ / एतौ
एनान् / एतान्
తృతీయా
एनेन / एतेन
एताभ्याम्
एतैः
చతుర్థీ
एतस्मै
एताभ्याम्
एतेभ्यः
పంచమీ
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
షష్ఠీ
एतस्य
एनयोः / एतयोः
एतेषाम्
సప్తమీ
एतस्मिन्
एनयोः / एतयोः
एतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एषः
एतौ
एते
ద్వితీయా
एनम् / एतम्
एनौ / एतौ
एनान् / एतान्
తృతీయా
एनेन / एतेन
एताभ्याम्
एतैः
చతుర్థీ
एतस्मै
एताभ्याम्
एतेभ्यः
పంచమీ
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
షష్ఠీ
एतस्य
एनयोः / एतयोः
एतेषाम्
సప్తమీ
एतस्मिन्
एनयोः / एतयोः
एतेषु


ఇతరులు