एका శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एका
एके
एकाः
సంబోధన
एके
एके
एकाः
ద్వితీయా
एकाम्
एके
एकाः
తృతీయా
एकया
एकाभ्याम्
एकाभिः
చతుర్థీ
एकस्यै
एकाभ्याम्
एकाभ्यः
పంచమీ
एकस्याः
एकाभ्याम्
एकाभ्यः
షష్ఠీ
एकस्याः
एकयोः
एकासाम्
సప్తమీ
एकस्याम्
एकयोः
एकासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एका
एके
एकाः
సంబోధన
एके
एके
एकाः
ద్వితీయా
एकाम्
एके
एकाः
తృతీయా
एकया
एकाभ्याम्
एकाभिः
చతుర్థీ
एकस्यै
एकाभ्याम्
एकाभ्यः
పంచమీ
एकस्याः
एकाभ्याम्
एकाभ्यः
షష్ఠీ
एकस्याः
एकयोः
एकासाम्
సప్తమీ
एकस्याम्
एकयोः
एकासु


ఇతరులు