एकतमा శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
एकतमा
एकतमे
एकतमाः
సంబోధన
एकतमे
एकतमे
एकतमाः
ద్వితీయా
एकतमाम्
एकतमे
एकतमाः
తృతీయా
एकतमया
एकतमाभ्याम्
एकतमाभिः
చతుర్థీ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
పంచమీ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
షష్ఠీ
एकतमस्याः
एकतमयोः
एकतमासाम्
సప్తమీ
एकतमस्याम्
एकतमयोः
एकतमासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
एकतमा
एकतमे
एकतमाः
సంబోధన
एकतमे
एकतमे
एकतमाः
ద్వితీయా
एकतमाम्
एकतमे
एकतमाः
తృతీయా
एकतमया
एकतमाभ्याम्
एकतमाभिः
చతుర్థీ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
పంచమీ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
షష్ఠీ
एकतमस्याः
एकतमयोः
एकतमासाम्
సప్తమీ
एकतमस्याम्
एकतमयोः
एकतमासु


ఇతరులు