इदकम् శబ్ద రూపాలు - సర్వనామం

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अयकम्
इमकौ
इमके
ద్వితీయా
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
తృతీయా
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
చతుర్థీ
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
పంచమీ
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
షష్ఠీ
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
సప్తమీ
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अयकम्
इमकौ
इमके
ద్వితీయా
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
తృతీయా
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
చతుర్థీ
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
పంచమీ
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
షష్ఠీ
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
సప్తమీ
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु