अपर శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अपरम्
अपरे
अपराणि
సంబోధన
अपर
अपरे
अपराणि
ద్వితీయా
अपरम्
अपरे
अपराणि
తృతీయా
अपरेण
अपराभ्याम्
अपरैः
చతుర్థీ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
పంచమీ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
షష్ఠీ
अपरस्य
अपरयोः
अपरेषाम्
సప్తమీ
अपरस्मिन्
अपरयोः
अपरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अपरम्
अपरे
अपराणि
సంబోధన
अपर
अपरे
अपराणि
ద్వితీయా
अपरम्
अपरे
अपराणि
తృతీయా
अपरेण
अपराभ्याम्
अपरैः
చతుర్థీ
अपरस्मै
अपराभ्याम्
अपरेभ्यः
పంచమీ
अपरस्मात् / अपरस्माद्
अपराभ्याम्
अपरेभ्यः
షష్ఠీ
अपरस्य
अपरयोः
अपरेषाम्
సప్తమీ
अपरस्मिन्
अपरयोः
अपरेषु


ఇతరులు