अन्यतर శబ్ద రూపాలు - సర్వనామం
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्यतरत् / अन्यतरद्
अन्यतरे
अन्यतराणि
సంబోధన
अन्यतरत् / अन्यतरद्
अन्यतरे
अन्यतराणि
ద్వితీయా
अन्यतरत् / अन्यतरद्
अन्यतरे
अन्यतराणि
తృతీయా
अन्यतरेण
अन्यतराभ्याम्
अन्यतरैः
చతుర్థీ
अन्यतरस्मै
अन्यतराभ्याम्
अन्यतरेभ्यः
పంచమీ
अन्यतरस्मात् / अन्यतरस्माद्
अन्यतराभ्याम्
अन्यतरेभ्यः
షష్ఠీ
अन्यतरस्य
अन्यतरयोः
अन्यतरेषाम्
సప్తమీ
अन्यतरस्मिन्
अन्यतरयोः
अन्यतरेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्यतरत् / अन्यतरद्
अन्यतरे
अन्यतराणि
సంబోధన
अन्यतरत् / अन्यतरद्
अन्यतरे
अन्यतराणि
ద్వితీయా
अन्यतरत् / अन्यतरद्
अन्यतरे
अन्यतराणि
తృతీయా
अन्यतरेण
अन्यतराभ्याम्
अन्यतरैः
చతుర్థీ
अन्यतरस्मै
अन्यतराभ्याम्
अन्यतरेभ्यः
పంచమీ
अन्यतरस्मात् / अन्यतरस्माद्
अन्यतराभ्याम्
अन्यतरेभ्यः
షష్ఠీ
अन्यतरस्य
अन्यतरयोः
अन्यतरेषाम्
సప్తమీ
अन्यतरस्मिन्
अन्यतरयोः
अन्यतरेषु
ఇతరులు