अन्तरा శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्तरा
अन्तरे
अन्तराः
సంబోధన
अन्तरे
अन्तरे
अन्तराः
ద్వితీయా
अन्तराम्
अन्तरे
अन्तराः
తృతీయా
अन्तरया
अन्तराभ्याम्
अन्तराभिः
చతుర్థీ
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
పంచమీ
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
షష్ఠీ
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
సప్తమీ
अन्तरस्याम्
अन्तरयोः
अन्तरासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्तरा
अन्तरे
अन्तराः
సంబోధన
अन्तरे
अन्तरे
अन्तराः
ద్వితీయా
अन्तराम्
अन्तरे
अन्तराः
తృతీయా
अन्तरया
अन्तराभ्याम्
अन्तराभिः
చతుర్థీ
अन्तरस्यै
अन्तराभ्याम्
अन्तराभ्यः
పంచమీ
अन्तरस्याः
अन्तराभ्याम्
अन्तराभ्यः
షష్ఠీ
अन्तरस्याः
अन्तरयोः
अन्तरासाम्
సప్తమీ
अन्तरस्याम्
अन्तरयोः
अन्तरासु


ఇతరులు