अन्तर శబ్ద రూపాలు - సర్వనామం

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अन्तरः
अन्तरौ
अन्तरे
సంబోధన
अन्तर
अन्तरौ
अन्तरे
ద్వితీయా
अन्तरम्
अन्तरौ
अन्तरान्
తృతీయా
अन्तरेण
अन्तराभ्याम्
अन्तरैः
చతుర్థీ
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
పంచమీ
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
షష్ఠీ
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
సప్తమీ
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अन्तरः
अन्तरौ
अन्तरे
సంబోధన
अन्तर
अन्तरौ
अन्तरे
ద్వితీయా
अन्तरम्
अन्तरौ
अन्तरान्
తృతీయా
अन्तरेण
अन्तराभ्याम्
अन्तरैः
చతుర్థీ
अन्तरस्मै
अन्तराभ्याम्
अन्तरेभ्यः
పంచమీ
अन्तरस्मात् / अन्तरस्माद्
अन्तराभ्याम्
अन्तरेभ्यः
షష్ఠీ
अन्तरस्य
अन्तरयोः
अन्तरेषाम्
సప్తమీ
अन्तरस्मिन्
अन्तरयोः
अन्तरेषु


ఇతరులు