अदस् శబ్ద రూపాలు - సర్వనామం

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
असौ
अमू
अमूः
సంబోధన
असौ
अमू
अमूः
ద్వితీయా
अमूम्
अमू
अमूः
తృతీయా
अमुया
अमूभ्याम्
अमूभिः
చతుర్థీ
अमुष्यै
अमूभ्याम्
अमूभ्यः
పంచమీ
अमुष्याः
अमूभ्याम्
अमूभ्यः
షష్ఠీ
अमुष्याः
अमुयोः
अमूषाम्
సప్తమీ
अमुष्याम्
अमुयोः
अमूषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
असौ
अमू
अमूः
సంబోధన
असौ
अमू
अमूः
ద్వితీయా
अमूम्
अमू
अमूः
తృతీయా
अमुया
अमूभ्याम्
अमूभिः
చతుర్థీ
अमुष्यै
अमूभ्याम्
अमूभ्यः
పంచమీ
अमुष्याः
अमूभ्याम्
अमूभ्यः
షష్ఠీ
अमुष्याः
अमुयोः
अमूषाम्
సప్తమీ
अमुष्याम्
अमुयोः
अमूषु


ఇతరులు