अदस् శబ్ద రూపాలు - సర్వనామం

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
असौ
अमू
अमी
ద్వితీయా
अमुम्
अमू
अमून्
తృతీయా
अमुना
अमूभ्याम्
अमीभिः
చతుర్థీ
अमुष्मै
अमूभ्याम्
अमीभ्यः
పంచమీ
अमुष्मात् / अमुष्माद्
अमूभ्याम्
अमीभ्यः
షష్ఠీ
अमुष्य
अमुयोः
अमीषाम्
సప్తమీ
अमुष्मिन्
अमुयोः
अमीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
असौ
अमू
अमी
ద్వితీయా
अमुम्
अमू
अमून्
తృతీయా
अमुना
अमूभ्याम्
अमीभिः
చతుర్థీ
अमुष्मै
अमूभ्याम्
अमीभ्यः
పంచమీ
अमुष्मात् / अमुष्माद्
अमूभ्याम्
अमीभ्यः
షష్ఠీ
अमुष्य
अमुयोः
अमीषाम्
సప్తమీ
अमुष्मिन्
अमुयोः
अमीषु


ఇతరులు