అనిశ్చిత సర్వనామాలు - किम्-स्त्री + अपि
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कापि
केऽपि
का अपि / कायपि
ద్వితీయా
कामपि
केऽपि
का अपि / कायपि
తృతీయా
कयापि
काभ्यामपि
काभिरपि
చతుర్థీ
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
పంచమీ
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
షష్ఠీ
कस्या अपि / कस्यायपि
कयोरपि
कासामपि
సప్తమీ
कस्यामपि
कयोरपि
कास्वपि
ఏక.
ద్వి.
బహు.
ప్రథమా
कापि
केऽपि
का अपि / कायपि
ద్వితీయా
कामपि
केऽपि
का अपि / कायपि
తృతీయా
कयापि
काभ्यामपि
काभिरपि
చతుర్థీ
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
పంచమీ
कस्या अपि / कस्यायपि
काभ्यामपि
काभ्योऽपि
షష్ఠీ
कस्या अपि / कस्यायपि
कयोरपि
कासामपि
సప్తమీ
कस्यामपि
कयोरपि
कास्वपि