सप्तसप्तति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सप्तसप्ततिः
ద్వితీయా
सप्तसप्ततिम्
తృతీయా
सप्तसप्तत्या
చతుర్థీ
सप्तसप्तत्यै / सप्तसप्ततये
పంచమీ
सप्तसप्तत्याः / सप्तसप्ततेः
షష్ఠీ
सप्तसप्तत्याः / सप्तसप्ततेः
సప్తమీ
सप्तसप्तत्याम् / सप्तसप्ततौ
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सप्तसप्ततिः
ద్వితీయా
सप्तसप्ततिम्
తృతీయా
सप्तसप्तत्या
చతుర్థీ
सप्तसप्तत्यै / सप्तसप्ततये
పంచమీ
सप्तसप्तत्याः / सप्तसप्ततेः
షష్ఠీ
सप्तसप्तत्याः / सप्तसप्ततेः
సప్తమీ
सप्तसप्तत्याम् / सप्तसप्ततौ