षड्विंशति శబ్ద రూపాలు
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
षड्विंशतिः
ద్వితీయా
षड्विंशतिम्
తృతీయా
षड्विंशत्या
చతుర్థీ
षड्विंशत्यै / षड्विंशतये
పంచమీ
षड्विंशत्याः / षड्विंशतेः
షష్ఠీ
षड्विंशत्याः / षड्विंशतेः
సప్తమీ
षड्विंशत्याम् / षड्विंशतौ
ఏక.
ద్వి.
బహు.
ప్రథమా
षड्विंशतिः
ద్వితీయా
षड्विंशतिम्
తృతీయా
षड्विंशत्या
చతుర్థీ
षड्विंशत्यै / षड्विंशतये
పంచమీ
षड्विंशत्याः / षड्विंशतेः
షష్ఠీ
षड्विंशत्याः / षड्विंशतेः
సప్తమీ
षड्विंशत्याम् / षड्विंशतौ