त्रयोविंशति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रयोविंशतिः
ద్వితీయా
त्रयोविंशतिम्
తృతీయా
त्रयोविंशत्या
చతుర్థీ
त्रयोविंशत्यै / त्रयोविंशतये
పంచమీ
त्रयोविंशत्याः / त्रयोविंशतेः
షష్ఠీ
त्रयोविंशत्याः / त्रयोविंशतेः
సప్తమీ
त्रयोविंशत्याम् / त्रयोविंशतौ
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रयोविंशतिः
ద్వితీయా
त्रयोविंशतिम्
తృతీయా
त्रयोविंशत्या
చతుర్థీ
त्रयोविंशत्यै / त्रयोविंशतये
పంచమీ
त्रयोविंशत्याः / त्रयोविंशतेः
షష్ఠీ
त्रयोविंशत्याः / त्रयोविंशतेः
సప్తమీ
त्रयोविंशत्याम् / त्रयोविंशतौ