त्रयस्त्रिंशत् శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
ద్వితీయా
त्रयस्त्रिंशतम्
తృతీయా
त्रयस्त्रिंशता
చతుర్థీ
त्रयस्त्रिंशते
పంచమీ
त्रयस्त्रिंशतः
షష్ఠీ
त्रयस्त्रिंशतः
సప్తమీ
त्रयस्त्रिंशति
 
ఏక.
ద్వి.
బహు.
ప్రథమా
त्रयस्त्रिंशत् / त्रयस्त्रिंशद्
ద్వితీయా
त्रयस्त्रिंशतम्
తృతీయా
त्रयस्त्रिंशता
చతుర్థీ
त्रयस्त्रिंशते
పంచమీ
त्रयस्त्रिंशतः
షష్ఠీ
त्रयस्त्रिंशतः
సప్తమీ
त्रयस्त्रिंशति