चतुस्त्रिंशत् శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चतुस्त्रिंशत् / चतुस्त्रिंशद्
ద్వితీయా
चतुस्त्रिंशतम्
తృతీయా
चतुस्त्रिंशता
చతుర్థీ
चतुस्त्रिंशते
పంచమీ
चतुस्त्रिंशतः
షష్ఠీ
चतुस्त्रिंशतः
సప్తమీ
चतुस्त्रिंशति
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चतुस्त्रिंशत् / चतुस्त्रिंशद्
ద్వితీయా
चतुस्त्रिंशतम्
తృతీయా
चतुस्त्रिंशता
చతుర్థీ
चतुस्त्रिंशते
పంచమీ
चतुस्त्रिंशतः
షష్ఠీ
चतुस्त्रिंशतः
సప్తమీ
चतुस्त्रिंशति