अष्टाविंशति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
अष्टाविंशतिः
ద్వితీయా
अष्टाविंशतिम्
తృతీయా
अष्टाविंशत्या
చతుర్థీ
अष्टाविंशत्यै / अष्टाविंशतये
పంచమీ
अष्टाविंशत्याः / अष्टाविंशतेः
షష్ఠీ
अष्टाविंशत्याः / अष्टाविंशतेः
సప్తమీ
अष्टाविंशत्याम् / अष्टाविंशतौ
 
ఏక.
ద్వి.
బహు.
ప్రథమా
अष्टाविंशतिः
ద్వితీయా
अष्टाविंशतिम्
తృతీయా
अष्टाविंशत्या
చతుర్థీ
अष्टाविंशत्यै / अष्टाविंशतये
పంచమీ
अष्टाविंशत्याः / अष्टाविंशतेः
షష్ఠీ
अष्टाविंशत्याः / अष्टाविंशतेः
సప్తమీ
अष्टाविंशत्याम् / अष्टाविंशतौ