षोडशन् పోలిక


 
ప్రథమా  ఏకవచనం
राजा
गुणी
ब्रह्म
सीमा
ప్రథమా  ద్వివచనం
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ప్రథమా  బహువచనం
षोडश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
సంబోధన  ఏకవచనం
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
సంబోధన  ద్వివచనం
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
సంబోధన  బహువచనం
राजानः
गुणिनः
ब्रह्माणि
सीमानः
ద్వితీయా  ఏకవచనం
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
ద్వితీయా  ద్వివచనం
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ద్వితీయా  బహువచనం
षोडश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
తృతీయా  ఏకవచనం
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
తృతీయా  ద్వివచనం
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
తృతీయా  బహువచనం
षोडशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
చతుర్థీ  ఏకవచనం
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
చతుర్థీ  ద్వివచనం
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
చతుర్థీ  బహువచనం
षोडशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
పంచమీ  ఏకవచనం
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
పంచమీ  ద్వివచనం
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
పంచమీ  బహువచనం
षोडशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
షష్ఠీ  ఏకవచనం
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
షష్ఠీ  ద్వివచనం
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
షష్ఠీ  బహువచనం
षोडशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
సప్తమీ  ఏకవచనం
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
సప్తమీ  ద్వివచనం
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
సప్తమీ  బహువచనం
षोडशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
ప్రథమా  ఏకవచనం
ప్రథమా  ద్వివచనం
राजानौ
ప్రథమా  బహువచనం
षोडश
राजानः
पञ्च
ब्रह्माणि
సంబోధన  ఏకవచనం
ब्रह्म / ब्रह्मन्
సంబోధన  ద్వివచనం
राजानौ
సంబోధన  బహువచనం
राजानः
ब्रह्माणि
ద్వితీయా  ఏకవచనం
राजानम्
गुणिनम्
ద్వితీయా  ద్వివచనం
राजानौ
ద్వితీయా  బహువచనం
षोडश
राज्ञः
पञ्च
ब्रह्माणि
తృతీయా  ఏకవచనం
राज्ञा
తృతీయా  ద్వివచనం
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
తృతీయా  బహువచనం
षोडशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
చతుర్థీ  ఏకవచనం
राज्ञे
చతుర్థీ  ద్వివచనం
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
చతుర్థీ  బహువచనం
षोडशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
పంచమీ  ఏకవచనం
राज्ञः
పంచమీ  ద్వివచనం
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
పంచమీ  బహువచనం
षोडशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
షష్ఠీ  ఏకవచనం
राज्ञः
షష్ఠీ  ద్వివచనం
राज्ञोः
गुणिनोः
ब्रह्मणोः
షష్ఠీ  బహువచనం
षोडशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
సప్తమీ  ఏకవచనం
राज्ञि / राजनि
सीम्नि / सीमनि
సప్తమీ  ద్వివచనం
राज्ञोः
गुणिनोः
ब्रह्मणोः
సప్తమీ  బహువచనం
षोडशसु
पञ्चसु