षष्टि పోలిక


 
ప్రథమా  ఏకవచనం
षष्टिः
षष्टिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
ప్రథమా  ద్వివచనం
षष्टी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ప్రథమా  బహువచనం
षष्टयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
సంబోధన  ఏకవచనం
षष्टे
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
సంబోధన  ద్వివచనం
षष्टी
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
సంబోధన  బహువచనం
षष्टयः
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
ద్వితీయా  ఏకవచనం
षष्टिम्
षष्टिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
ద్వితీయా  ద్వివచనం
षष्टी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ద్వితీయా  బహువచనం
षष्टीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
తృతీయా  ఏకవచనం
षष्ट्या
षष्ट्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
తృతీయా  ద్వివచనం
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
తృతీయా  బహువచనం
षष्टिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
చతుర్థీ  ఏకవచనం
षष्ट्यै / षष्टये
षष्ट्यै / षष्टये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
చతుర్థీ  ద్వివచనం
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
చతుర్థీ  బహువచనం
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
పంచమీ  ఏకవచనం
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
పంచమీ  ద్వివచనం
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
పంచమీ  బహువచనం
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
షష్ఠీ  ఏకవచనం
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
షష్ఠీ  ద్వివచనం
षष्ट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
షష్ఠీ  బహువచనం
षष्टीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
సప్తమీ  ఏకవచనం
षष्ट्याम् / षष्टौ
षष्ट्याम् / षष्टौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
సప్తమీ  ద్వివచనం
षष्ट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
సప్తమీ  బహువచనం
षष्टिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
ప్రథమా  ఏకవచనం
षष्टिः
ప్రథమా  ద్వివచనం
वारिणी
अनादिनी
ग्रामणिनी
ప్రథమా  బహువచనం
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
సంబోధన  ఏకవచనం
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
సంబోధన  ద్వివచనం
वारिणी
अनादिनी
ग्रामणिनी
సంబోధన  బహువచనం
वारीणि
अनादीनि
ग्रामणीनि
ద్వితీయా  ఏకవచనం
षष्टिम्
हरिम्
ద్వితీయా  ద్వివచనం
वारिणी
अनादिनी
ग्रामणिनी
ద్వితీయా  బహువచనం
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
తృతీయా  ఏకవచనం
षष्ट्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
తృతీయా  ద్వివచనం
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
తృతీయా  బహువచనం
षष्टिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
చతుర్థీ  ఏకవచనం
षष्ट्यै / षष्टये
षष्ट्यै / षष्टये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
చతుర్థీ  ద్వివచనం
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
చతుర్థీ  బహువచనం
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
పంచమీ  ఏకవచనం
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
పంచమీ  ద్వివచనం
षष्टिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
పంచమీ  బహువచనం
षष्टिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
షష్ఠీ  ఏకవచనం
षष्ट्याः / षष्टेः
षष्ट्याः / षष्टेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
షష్ఠీ  ద్వివచనం
षष्ट्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
షష్ఠీ  బహువచనం
षष्टीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
సప్తమీ  ఏకవచనం
षष्ट्याम् / षष्टौ
षष्ट्याम् / षष्टौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
సప్తమీ  ద్వివచనం
षष्ट्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
సప్తమీ  బహువచనం
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु