कोटि పోలిక
ప్రథమా ఏకవచనం
कोटिः
कोटिः
हरिः
मतिः
वारि
अनादि
ప్రథమా ద్వివచనం
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ప్రథమా బహువచనం
कोटयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
సంబోధన ఏకవచనం
कोटे
हरे
मते
वारे / वारि
अनादे / अनादि
సంబోధన ద్వివచనం
कोटी
हरी
मती
वारिणी
अनादिनी
సంబోధన బహువచనం
कोटयः
हरयः
मतयः
वारीणि
अनादीनि
ద్వితీయా ఏకవచనం
कोटिम्
कोटिम्
हरिम्
मतिम्
वारि
अनादि
ద్వితీయా ద్వివచనం
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ద్వితీయా బహువచనం
कोटीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
తృతీయా ఏకవచనం
कोट्या
कोट्या
हरिणा
मत्या
वारिणा
अनादिना
తృతీయా ద్వివచనం
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
తృతీయా బహువచనం
कोटिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
చతుర్థీ ఏకవచనం
कोट्यै / कोटये
कोट्यै / कोटये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
చతుర్థీ ద్వివచనం
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
చతుర్థీ బహువచనం
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
పంచమీ ఏకవచనం
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
పంచమీ ద్వివచనం
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
పంచమీ బహువచనం
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
షష్ఠీ ఏకవచనం
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
షష్ఠీ ద్వివచనం
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
షష్ఠీ బహువచనం
कोटीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
సప్తమీ ఏకవచనం
कोट्याम् / कोटौ
कोट्याम् / कोटौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
సప్తమీ ద్వివచనం
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
సప్తమీ బహువచనం
कोटिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ప్రథమా ఏకవచనం
कोटिः
कोटिः
हरिः
मतिः
वारि
अनादि
ప్రథమా ద్వివచనం
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ప్రథమా బహువచనం
कोटयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
సంబోధన ఏకవచనం
कोटे
हरे
मते
वारे / वारि
अनादे / अनादि
సంబోధన ద్వివచనం
कोटी
हरी
मती
वारिणी
अनादिनी
సంబోధన బహువచనం
कोटयः
हरयः
मतयः
वारीणि
अनादीनि
ద్వితీయా ఏకవచనం
कोटिम्
कोटिम्
हरिम्
मतिम्
वारि
अनादि
ద్వితీయా ద్వివచనం
कोटी
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ద్వితీయా బహువచనం
कोटीः
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
తృతీయా ఏకవచనం
कोट्या
कोट्या
हरिणा
मत्या
वारिणा
अनादिना
తృతీయా ద్వివచనం
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
తృతీయా బహువచనం
कोटिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
చతుర్థీ ఏకవచనం
कोट्यै / कोटये
कोट्यै / कोटये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
చతుర్థీ ద్వివచనం
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
చతుర్థీ బహువచనం
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
పంచమీ ఏకవచనం
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
పంచమీ ద్వివచనం
कोटिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
పంచమీ బహువచనం
कोटिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
షష్ఠీ ఏకవచనం
कोट्याः / कोटेः
कोट्याः / कोटेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
షష్ఠీ ద్వివచనం
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
షష్ఠీ బహువచనం
कोटीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
సప్తమీ ఏకవచనం
कोट्याम् / कोटौ
कोट्याम् / कोटौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
సప్తమీ ద్వివచనం
कोट्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
సప్తమీ బహువచనం
कोटिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु