अष्टपञ्चाशत् పోలిక


 
ప్రథమా  ఏకవచనం
अष्टपञ्चाशत् / अष्टपञ्चाशद्
धीमान्
भवान्
पठन्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ప్రథమా  ద్వివచనం
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ప్రథమా  బహువచనం
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
సంబోధన  ఏకవచనం
धीमन्
भवन्
पठन्
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
సంబోధన  ద్వివచనం
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
సంబోధన  బహువచనం
धीमन्तः
भवन्तः
पठन्तः
ददतः
दत्तवन्तः
सरितः
धीमन्ति
दत्तवन्ति
ద్వితీయా  ఏకవచనం
अष्टपञ्चाशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
सरितम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ద్వితీయా  ద్వివచనం
धीमन्तौ
भवन्तौ
पठन्तौ
ददतौ
दत्तवन्तौ
सरितौ
धीमती
दत्तवती
ద్వితీయా  బహువచనం
धीमतः
भवतः
पठतः
ददतः
दत्तवतः
सरितः
धीमन्ति
दत्तवन्ति
తృతీయా  ఏకవచనం
अष्टपञ्चाशता
धीमता
भवता
पठता
ददता
त्रिंशता
दत्तवता
सरिता
धीमता
दत्तवता
తృతీయా  ద్వివచనం
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
తృతీయా  బహువచనం
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
చతుర్థీ  ఏకవచనం
अष्टपञ्चाशते
धीमते
भवते
पठते
ददते
त्रिंशते
दत्तवते
सरिते
धीमते
दत्तवते
చతుర్థీ  ద్వివచనం
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
చతుర్థీ  బహువచనం
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
పంచమీ  ఏకవచనం
अष्टपञ्चाशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
పంచమీ  ద్వివచనం
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
పంచమీ  బహువచనం
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
షష్ఠీ  ఏకవచనం
अष्टपञ्चाशतः
धीमतः
भवतः
पठतः
ददतः
त्रिंशतः
दत्तवतः
सरितः
धीमतः
दत्तवतः
షష్ఠీ  ద్వివచనం
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
షష్ఠీ  బహువచనం
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
सरिताम्
धीमताम्
दत्तवताम्
సప్తమీ  ఏకవచనం
अष्टपञ्चाशति
धीमति
भवति
पठति
ददति
त्रिंशति
दत्तवति
सरिति
धीमति
दत्तवति
సప్తమీ  ద్వివచనం
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
सरितोः
धीमतोः
दत्तवतोः
సప్తమీ  బహువచనం
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
सरित्सु
धीमत्सु
दत्तवत्सु
ప్రథమా  ఏకవచనం
अष्टपञ्चाशत् / अष्टपञ्चाशद्
धीमान्
भवान्
ददत् / ददद्
त्रिंशत् / त्रिंशद्
दत्तवान्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ప్రథమా  ద్వివచనం
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ప్రథమా  బహువచనం
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
సంబోధన  ఏకవచనం
ददत् / ददद्
दत्तवन्
सरित् / सरिद्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
సంబోధన  ద్వివచనం
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
సంబోధన  బహువచనం
धीमन्तः
भवन्तः
पठन्तः
दत्तवन्तः
धीमन्ति
दत्तवन्ति
ద్వితీయా  ఏకవచనం
अष्टपञ्चाशतम्
धीमन्तम्
भवन्तम्
पठन्तम्
ददतम्
त्रिंशतम्
दत्तवन्तम्
धीमत् / धीमद्
दत्तवत् / दत्तवद्
ద్వితీయా  ద్వివచనం
धीमन्तौ
भवन्तौ
पठन्तौ
दत्तवन्तौ
ద్వితీయా  బహువచనం
दत्तवतः
धीमन्ति
दत्तवन्ति
తృతీయా  ఏకవచనం
अष्टपञ्चाशता
त्रिंशता
दत्तवता
తృతీయా  ద్వివచనం
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
తృతీయా  బహువచనం
धीमद्भिः
भवद्भिः
पठद्भिः
ददद्भिः
दत्तवद्भिः
सरिद्भिः
धीमद्भिः
दत्तवद्भिः
చతుర్థీ  ఏకవచనం
अष्टपञ्चाशते
त्रिंशते
दत्तवते
చతుర్థీ  ద్వివచనం
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
చతుర్థీ  బహువచనం
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
పంచమీ  ఏకవచనం
अष्टपञ्चाशतः
त्रिंशतः
दत्तवतः
పంచమీ  ద్వివచనం
धीमद्भ्याम्
भवद्भ्याम्
पठद्भ्याम्
ददद्भ्याम्
दत्तवद्भ्याम्
सरिद्भ्याम्
धीमद्भ्याम्
दत्तवद्भ्याम्
పంచమీ  బహువచనం
धीमद्भ्यः
भवद्भ्यः
पठद्भ्यः
ददद्भ्यः
दत्तवद्भ्यः
सरिद्भ्यः
धीमद्भ्यः
दत्तवद्भ्यः
షష్ఠీ  ఏకవచనం
अष्टपञ्चाशतः
त्रिंशतः
दत्तवतः
షష్ఠీ  ద్వివచనం
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
షష్ఠీ  బహువచనం
धीमताम्
भवताम्
पठताम्
ददताम्
दत्तवताम्
धीमताम्
दत्तवताम्
సప్తమీ  ఏకవచనం
अष्टपञ्चाशति
त्रिंशति
दत्तवति
సప్తమీ  ద్వివచనం
धीमतोः
भवतोः
पठतोः
ददतोः
दत्तवतोः
दत्तवतोः
సప్తమీ  బహువచనం
धीमत्सु
भवत्सु
पठत्सु
ददत्सु
दत्तवत्सु
धीमत्सु
दत्तवत्सु