अशीति పోలిక


 
ప్రథమా  ఏకవచనం
अशीतिः
हरिः
मतिः
वारि
अनादि
ग्रामणि
ప్రథమా  ద్వివచనం
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ప్రథమా  బహువచనం
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
సంబోధన  ఏకవచనం
हरे
मते
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
సంబోధన  ద్వివచనం
हरी
मती
वारिणी
अनादिनी
ग्रामणिनी
సంబోధన  బహువచనం
हरयः
मतयः
वारीणि
अनादीनि
ग्रामणीनि
ద్వితీయా  ఏకవచనం
अशीतिम्
हरिम्
मतिम्
वारि
अनादि
ग्रामणि
ద్వితీయా  ద్వివచనం
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ग्रामणिनी
ద్వితీయా  బహువచనం
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
తృతీయా  ఏకవచనం
अशीत्या
हरिणा
मत्या
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
తృతీయా  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
తృతీయా  బహువచనం
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
చతుర్థీ  ఏకవచనం
अशीत्यै / अशीतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
చతుర్థీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
చతుర్థీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
పంచమీ  ఏకవచనం
अशीत्याः / अशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
పంచమీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
పంచమీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
షష్ఠీ  ఏకవచనం
अशीत्याः / अशीतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
షష్ఠీ  ద్వివచనం
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
షష్ఠీ  బహువచనం
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
సప్తమీ  ఏకవచనం
अशीत्याम् / अशीतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
సప్తమీ  ద్వివచనం
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
సప్తమీ  బహువచనం
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु
ప్రథమా  ఏకవచనం
अशीतिः
ప్రథమా  ద్వివచనం
वारिणी
अनादिनी
ग्रामणिनी
ప్రథమా  బహువచనం
त्रयः
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
సంబోధన  ఏకవచనం
वारे / वारि
अनादे / अनादि
ग्रामणे / ग्रामणि
సంబోధన  ద్వివచనం
वारिणी
अनादिनी
ग्रामणिनी
సంబోధన  బహువచనం
वारीणि
अनादीनि
ग्रामणीनि
ద్వితీయా  ఏకవచనం
अशीतिम्
हरिम्
ద్వితీయా  ద్వివచనం
वारिणी
अनादिनी
ग्रामणिनी
ద్వితీయా  బహువచనం
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
ग्रामणीनि
తృతీయా  ఏకవచనం
अशीत्या
हरिणा
वारिणा
अनादिना
ग्रामण्या / ग्रामणिना
తృతీయా  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
తృతీయా  బహువచనం
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
ग्रामणिभिः
చతుర్థీ  ఏకవచనం
अशीत्यै / अशीतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
ग्रामण्ये / ग्रामणिने
చతుర్థీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
చతుర్థీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
పంచమీ  ఏకవచనం
अशीत्याः / अशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
పంచమీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
పంచమీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
షష్ఠీ  ఏకవచనం
अशीत्याः / अशीतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
ग्रामण्यः / ग्रामणिनः
షష్ఠీ  ద్వివచనం
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
షష్ఠీ  బహువచనం
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
సప్తమీ  ఏకవచనం
अशीत्याम् / अशीतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
ग्रामणी / ग्रामणिनि
సప్తమీ  ద్వివచనం
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
ग्रामण्योः / ग्रामणिनोः
సప్తమీ  బహువచనం
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु
ग्रामणिषु