एकोननवति పోలిక


 
ప్రథమా  ఏకవచనం
एकोननवतिः
हरिः
मतिः
वारि
अनादि
ప్రథమా  ద్వివచనం
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ప్రథమా  బహువచనం
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
సంబోధన  ఏకవచనం
हरे
मते
वारे / वारि
अनादे / अनादि
సంబోధన  ద్వివచనం
हरी
मती
वारिणी
अनादिनी
సంబోధన  బహువచనం
हरयः
मतयः
वारीणि
अनादीनि
ద్వితీయా  ఏకవచనం
एकोननवतिम्
हरिम्
मतिम्
वारि
अनादि
ద్వితీయా  ద్వివచనం
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ద్వితీయా  బహువచనం
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
తృతీయా  ఏకవచనం
एकोननवत्या
हरिणा
मत्या
वारिणा
अनादिना
తృతీయా  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
తృతీయా  బహువచనం
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
చతుర్థీ  ఏకవచనం
एकोननवत्यै / एकोननवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
చతుర్థీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
చతుర్థీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
పంచమీ  ఏకవచనం
एकोननवत्याः / एकोननवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
పంచమీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
పంచమీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
షష్ఠీ  ఏకవచనం
एकोननवत्याः / एकोननवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
షష్ఠీ  ద్వివచనం
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
షష్ఠీ  బహువచనం
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
సప్తమీ  ఏకవచనం
एकोननवत्याम् / एकोननवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
సప్తమీ  ద్వివచనం
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
సప్తమీ  బహువచనం
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ప్రథమా  ఏకవచనం
एकोननवतिः
ప్రథమా  ద్వివచనం
वारिणी
अनादिनी
ప్రథమా  బహువచనం
त्रयः
वारीणि
त्रीणि
अनादीनि
సంబోధన  ఏకవచనం
वारे / वारि
अनादे / अनादि
సంబోధన  ద్వివచనం
वारिणी
अनादिनी
సంబోధన  బహువచనం
वारीणि
अनादीनि
ద్వితీయా  ఏకవచనం
एकोननवतिम्
हरिम्
ద్వితీయా  ద్వివచనం
वारिणी
अनादिनी
ద్వితీయా  బహువచనం
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
తృతీయా  ఏకవచనం
एकोननवत्या
हरिणा
वारिणा
अनादिना
తృతీయా  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
తృతీయా  బహువచనం
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
చతుర్థీ  ఏకవచనం
एकोननवत्यै / एकोननवतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
చతుర్థీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
చతుర్థీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
పంచమీ  ఏకవచనం
एकोननवत्याः / एकोननवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
పంచమీ  ద్వివచనం
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
పంచమీ  బహువచనం
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
షష్ఠీ  ఏకవచనం
एकोननवत्याः / एकोननवतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
షష్ఠీ  ద్వివచనం
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
షష్ఠీ  బహువచనం
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
సప్తమీ  ఏకవచనం
एकोननवत्याम् / एकोननवतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
సప్తమీ  ద్వివచనం
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
సప్తమీ  బహువచనం
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु