शुच् - (पुं) పోలిక


 
ప్రథమా  ఏకవచనం
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
ప్రథమా  ద్వివచనం
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ప్రథమా  బహువచనం
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
సంబోధన  ఏకవచనం
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
సంబోధన  ద్వివచనం
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
సంబోధన  బహువచనం
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
ద్వితీయా  ఏకవచనం
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
ద్వితీయా  ద్వివచనం
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
ద్వితీయా  బహువచనం
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
తృతీయా  ఏకవచనం
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
తృతీయా  ద్వివచనం
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
తృతీయా  బహువచనం
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
చతుర్థీ  ఏకవచనం
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
చతుర్థీ  ద్వివచనం
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
చతుర్థీ  బహువచనం
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
పంచమీ  ఏకవచనం
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
పంచమీ  ద్వివచనం
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
పంచమీ  బహువచనం
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
షష్ఠీ  ఏకవచనం
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
షష్ఠీ  ద్వివచనం
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
షష్ఠీ  బహువచనం
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
సప్తమీ  ఏకవచనం
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
సప్తమీ  ద్వివచనం
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
సప్తమీ  బహువచనం
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
ప్రథమా  ఏకవచనం
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
ప్రథమా  ద్వివచనం
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ప్రథమా  బహువచనం
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
సంబోధన  ఏకవచనం
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
సంబోధన  ద్వివచనం
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
సంబోధన  బహువచనం
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
ద్వితీయా  ఏకవచనం
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
ద్వితీయా  ద్వివచనం
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
ద్వితీయా  బహువచనం
शुञ्चि
क्रुञ्चः
पयोमुचः
తృతీయా  ఏకవచనం
क्रुञ्चा
पयोमुचा
తృతీయా  ద్వివచనం
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
తృతీయా  బహువచనం
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
చతుర్థీ  ఏకవచనం
क्रुञ्चे
पयोमुचे
చతుర్థీ  ద్వివచనం
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
చతుర్థీ  బహువచనం
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
పంచమీ  ఏకవచనం
क्रुञ्चः
पयोमुचः
పంచమీ  ద్వివచనం
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
పంచమీ  బహువచనం
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
షష్ఠీ  ఏకవచనం
क्रुञ्चः
पयोमुचः
షష్ఠీ  ద్వివచనం
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
షష్ఠీ  బహువచనం
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
సప్తమీ  ఏకవచనం
क्रुञ्चि
पयोमुचि
సప్తమీ  ద్వివచనం
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
సప్తమీ  బహువచనం
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु