शिखिन् - (नपुं) పోలిక


 
ప్రథమా  ఏకవచనం
शिखि
शिखी
राजा
गुणी
ब्रह्म
सीमा
ప్రథమా  ద్వివచనం
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ప్రథమా  బహువచనం
शिखीनि
शिखिनः
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
సంబోధన  ఏకవచనం
शिखि / शिखिन्
शिखिन्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
సంబోధన  ద్వివచనం
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
సంబోధన  బహువచనం
शिखीनि
शिखिनः
राजानः
गुणिनः
ब्रह्माणि
सीमानः
ద్వితీయా  ఏకవచనం
शिखि
शिखिनम्
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
ద్వితీయా  ద్వివచనం
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
ద్వితీయా  బహువచనం
शिखीनि
शिखिनः
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
తృతీయా  ఏకవచనం
शिखिना
शिखिना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
తృతీయా  ద్వివచనం
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
తృతీయా  బహువచనం
शिखिभिः
शिखिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
చతుర్థీ  ఏకవచనం
शिखिने
शिखिने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
చతుర్థీ  ద్వివచనం
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
చతుర్థీ  బహువచనం
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
పంచమీ  ఏకవచనం
शिखिनः
शिखिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
పంచమీ  ద్వివచనం
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
పంచమీ  బహువచనం
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
షష్ఠీ  ఏకవచనం
शिखिनः
शिखिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
షష్ఠీ  ద్వివచనం
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
షష్ఠీ  బహువచనం
शिखिनाम्
शिखिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
సప్తమీ  ఏకవచనం
शिखिनि
शिखिनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
సప్తమీ  ద్వివచనం
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
సప్తమీ  బహువచనం
शिखिषु
शिखिषु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
ప్రథమా  ఏకవచనం
ప్రథమా  ద్వివచనం
राजानौ
ప్రథమా  బహువచనం
राजानः
पञ्च
ब्रह्माणि
సంబోధన  ఏకవచనం
शिखि / शिखिन्
ब्रह्म / ब्रह्मन्
సంబోధన  ద్వివచనం
राजानौ
సంబోధన  బహువచనం
राजानः
ब्रह्माणि
ద్వితీయా  ఏకవచనం
शिखिनम्
राजानम्
गुणिनम्
ద్వితీయా  ద్వివచనం
राजानौ
ద్వితీయా  బహువచనం
राज्ञः
पञ्च
ब्रह्माणि
తృతీయా  ఏకవచనం
राज्ञा
తృతీయా  ద్వివచనం
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
తృతీయా  బహువచనం
शिखिभिः
शिखिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
చతుర్థీ  ఏకవచనం
राज्ञे
చతుర్థీ  ద్వివచనం
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
చతుర్థీ  బహువచనం
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
పంచమీ  ఏకవచనం
राज्ञः
పంచమీ  ద్వివచనం
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
పంచమీ  బహువచనం
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
షష్ఠీ  ఏకవచనం
राज्ञः
షష్ఠీ  ద్వివచనం
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
షష్ఠీ  బహువచనం
शिखिनाम्
शिखिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
సప్తమీ  ఏకవచనం
राज्ञि / राजनि
सीम्नि / सीमनि
సప్తమీ  ద్వివచనం
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
సప్తమీ  బహువచనం
पञ्चसु