शाश्वती - (स्त्री) పోలిక


 
ప్రథమా  ఏకవచనం
शाश्वती
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
ప్రథమా  ద్వివచనం
शाश्वत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ప్రథమా  బహువచనం
शाश्वत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
సంబోధన  ఏకవచనం
शाश्वति
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
సంబోధన  ద్వివచనం
शाश्वत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
సంబోధన  బహువచనం
शाश्वत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
ద్వితీయా  ఏకవచనం
शाश्वतीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
ద్వితీయా  ద్వివచనం
शाश्वत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ద్వితీయా  బహువచనం
शाश्वतीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
తృతీయా  ఏకవచనం
शाश्वत्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
తృతీయా  ద్వివచనం
शाश्वतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
తృతీయా  బహువచనం
शाश्वतीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
చతుర్థీ  ఏకవచనం
शाश्वत्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
చతుర్థీ  ద్వివచనం
शाश्वतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
చతుర్థీ  బహువచనం
शाश्वतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
పంచమీ  ఏకవచనం
शाश्वत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
పంచమీ  ద్వివచనం
शाश्वतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
పంచమీ  బహువచనం
शाश्वतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
షష్ఠీ  ఏకవచనం
शाश्वत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
షష్ఠీ  ద్వివచనం
शाश्वत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
షష్ఠీ  బహువచనం
शाश्वतीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
సప్తమీ  ఏకవచనం
शाश्वत्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
సప్తమీ  ద్వివచనం
शाश्वत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
సప్తమీ  బహువచనం
शाश्वतीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
ప్రథమా  ఏకవచనం
ప్రథమా  ద్వివచనం
शाश्वत्यौ
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
ప్రథమా  బహువచనం
शाश्वत्यः
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
సంబోధన  ఏకవచనం
ग्रामणे / ग्रामणि
సంబోధన  ద్వివచనం
शाश्वत्यौ
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
సంబోధన  బహువచనం
शाश्वत्यः
लक्ष्म्यः
नियः
ग्रामणीनि
पप्यः
ద్వితీయా  ఏకవచనం
शाश्वतीम्
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ద్వితీయా  ద్వివచనం
शाश्वत्यौ
लक्ष्म्यौ
नियौ
ग्रामणिनी
पप्यौ
ద్వితీయా  బహువచనం
नियः
ग्रामणीनि
पपीन्
తృతీయా  ఏకవచనం
शाश्वत्या
लक्ष्म्या
निया
ग्रामण्या / ग्रामणिना
पप्या
తృతీయా  ద్వివచనం
शाश्वतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
తృతీయా  బహువచనం
शाश्वतीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
చతుర్థీ  ఏకవచనం
शाश्वत्यै
लक्ष्म्यै
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
చతుర్థీ  ద్వివచనం
शाश्वतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
చతుర్థీ  బహువచనం
शाश्वतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
పంచమీ  ఏకవచనం
शाश्वत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
పంచమీ  ద్వివచనం
शाश्वतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
పంచమీ  బహువచనం
शाश्वतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
షష్ఠీ  ఏకవచనం
शाश्वत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
షష్ఠీ  ద్వివచనం
शाश्वत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
షష్ఠీ  బహువచనం
शाश्वतीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
సప్తమీ  ఏకవచనం
शाश्वत्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
సప్తమీ  ద్వివచనం
शाश्वत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
సప్తమీ  బహువచనం
शाश्वतीषु
लक्ष्मीषु
नीषु
ग्रामणिषु
पपीषु