राक्षस - (नपुं) పోలిక
ప్రథమా ఏకవచనం
राक्षसम्
राक्षसः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ప్రథమా ద్వివచనం
राक्षसे
राक्षसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ప్రథమా బహువచనం
राक्षसानि
राक्षसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
సంబోధన ఏకవచనం
राक्षस
राक्षस
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
సంబోధన ద్వివచనం
राक्षसे
राक्षसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
సంబోధన బహువచనం
राक्षसानि
राक्षसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ద్వితీయా ఏకవచనం
राक्षसम्
राक्षसम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ద్వితీయా ద్వివచనం
राक्षसे
राक्षसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ద్వితీయా బహువచనం
राक्षसानि
राक्षसान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
తృతీయా ఏకవచనం
राक्षसेन
राक्षसेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
తృతీయా ద్వివచనం
राक्षसाभ्याम्
राक्षसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
తృతీయా బహువచనం
राक्षसैः
राक्षसैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
చతుర్థీ ఏకవచనం
राक्षसाय
राक्षसाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
చతుర్థీ ద్వివచనం
राक्षसाभ्याम्
राक्षसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
చతుర్థీ బహువచనం
राक्षसेभ्यः
राक्षसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
పంచమీ ఏకవచనం
राक्षसात् / राक्षसाद्
राक्षसात् / राक्षसाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
పంచమీ ద్వివచనం
राक्षसाभ्याम्
राक्षसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
పంచమీ బహువచనం
राक्षसेभ्यः
राक्षसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
షష్ఠీ ఏకవచనం
राक्षसस्य
राक्षसस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
షష్ఠీ ద్వివచనం
राक्षसयोः
राक्षसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
షష్ఠీ బహువచనం
राक्षसानाम्
राक्षसानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
సప్తమీ ఏకవచనం
राक्षसे
राक्षसे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
సప్తమీ ద్వివచనం
राक्षसयोः
राक्षसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
సప్తమీ బహువచనం
राक्षसेषु
राक्षसेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ప్రథమా ఏకవచనం
राक्षसम्
राक्षसः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ప్రథమా ద్వివచనం
राक्षसे
राक्षसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ప్రథమా బహువచనం
राक्षसानि
राक्षसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
సంబోధన ఏకవచనం
राक्षस
राक्षस
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
సంబోధన ద్వివచనం
राक्षसे
राक्षसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
సంబోధన బహువచనం
राक्षसानि
राक्षसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ద్వితీయా ఏకవచనం
राक्षसम्
राक्षसम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ద్వితీయా ద్వివచనం
राक्षसे
राक्षसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ద్వితీయా బహువచనం
राक्षसानि
राक्षसान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
తృతీయా ఏకవచనం
राक्षसेन
राक्षसेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
తృతీయా ద్వివచనం
राक्षसाभ्याम्
राक्षसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
తృతీయా బహువచనం
राक्षसैः
राक्षसैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
చతుర్థీ ఏకవచనం
राक्षसाय
राक्षसाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
చతుర్థీ ద్వివచనం
राक्षसाभ्याम्
राक्षसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
చతుర్థీ బహువచనం
राक्षसेभ्यः
राक्षसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
పంచమీ ఏకవచనం
राक्षसात् / राक्षसाद्
राक्षसात् / राक्षसाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
పంచమీ ద్వివచనం
राक्षसाभ्याम्
राक्षसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
పంచమీ బహువచనం
राक्षसेभ्यः
राक्षसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
షష్ఠీ ఏకవచనం
राक्षसस्य
राक्षसस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
షష్ఠీ ద్వివచనం
राक्षसयोः
राक्षसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
షష్ఠీ బహువచనం
राक्षसानाम्
राक्षसानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
సప్తమీ ఏకవచనం
राक्षसे
राक्षसे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
సప్తమీ ద్వివచనం
राक्षसयोः
राक्षसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
సప్తమీ బహువచనం
राक्षसेषु
राक्षसेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु