धेनु - (स्त्री) పోలిక


 
ప్రథమా  ఏకవచనం
धेनुः
शम्भुः
मधु
बहु
सुलु
स्वयम्भु
ప్రథమా  ద్వివచనం
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ప్రథమా  బహువచనం
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
సంబోధన  ఏకవచనం
धेनो
शम्भो
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
సంబోధన  ద్వివచనం
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
సంబోధన  బహువచనం
धेनवः
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ద్వితీయా  ఏకవచనం
धेनुम्
शम्भुम्
मधु
बहु
सुलु
स्वयम्भु
ద్వితీయా  ద్వివచనం
धेनू
शम्भू
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ద్వితీయా  బహువచనం
धेनूः
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
తృతీయా  ఏకవచనం
धेन्वा
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
తృతీయా  ద్వివచనం
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
తృతీయా  బహువచనం
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
చతుర్థీ  ఏకవచనం
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
చతుర్థీ  ద్వివచనం
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
చతుర్థీ  బహువచనం
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
పంచమీ  ఏకవచనం
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
పంచమీ  ద్వివచనం
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
పంచమీ  బహువచనం
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
షష్ఠీ  ఏకవచనం
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
షష్ఠీ  ద్వివచనం
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
షష్ఠీ  బహువచనం
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
సప్తమీ  ఏకవచనం
धेन्वाम् / धेनौ
शम्भौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
సప్తమీ  ద్వివచనం
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
సప్తమీ  బహువచనం
धेनुषु
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु
ప్రథమా  ఏకవచనం
शम्भुः
ప్రథమా  ద్వివచనం
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ప్రథమా  బహువచనం
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
సంబోధన  ఏకవచనం
मधो / मधु
बहो / बहु
सुलो / सुलु
स्वयम्भो / स्वयम्भु
సంబోధన  ద్వివచనం
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
సంబోధన  బహువచనం
शम्भवः
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
ద్వితీయా  ఏకవచనం
शम्भुम्
ద్వితీయా  ద్వివచనం
मधुनी
बहुनी
सुलुनी
स्वयम्भुनी
ద్వితీయా  బహువచనం
शम्भून्
मधूनि
बहूनि
सुलूनि
स्वयम्भूनि
తృతీయా  ఏకవచనం
शम्भुना
मधुना
बहुना
सुल्वा / सुलुना
स्वयम्भुवा / स्वयम्भुना
తృతీయా  ద్వివచనం
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
తృతీయా  బహువచనం
धेनुभिः
शम्भुभिः
मधुभिः
बहुभिः
सुलुभिः
स्वयम्भुभिः
చతుర్థీ  ఏకవచనం
धेन्वै / धेनवे
शम्भवे
मधुने
बहवे / बहुने
सुल्वे / सुलुने
स्वयम्भुवे / स्वयम्भुने
చతుర్థీ  ద్వివచనం
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
చతుర్థీ  బహువచనం
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
పంచమీ  ఏకవచనం
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
పంచమీ  ద్వివచనం
धेनुभ्याम्
शम्भुभ्याम्
मधुभ्याम्
बहुभ्याम्
सुलुभ्याम्
स्वयम्भुभ्याम्
పంచమీ  బహువచనం
धेनुभ्यः
शम्भुभ्यः
मधुभ्यः
बहुभ्यः
सुलुभ्यः
स्वयम्भुभ्यः
షష్ఠీ  ఏకవచనం
धेन्वाः / धेनोः
शम्भोः
मधुनः
बहोः / बहुनः
सुल्वः / सुलुनः
स्वयम्भुवः / स्वयम्भुनः
షష్ఠీ  ద్వివచనం
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
షష్ఠీ  బహువచనం
धेनूनाम्
शम्भूनाम्
मधूनाम्
बहूनाम्
सुल्वाम् / सुलूनाम्
स्वयम्भुवाम् / स्वयम्भूनाम्
సప్తమీ  ఏకవచనం
धेन्वाम् / धेनौ
मधुनि
बहौ / बहुनि
सुल्वि / सुलुनि
स्वयम्भुवि / स्वयम्भुनि
సప్తమీ  ద్వివచనం
धेन्वोः
शम्भ्वोः
मधुनोः
बह्वोः / बहुनोः
सुल्वोः / सुलुनोः
स्वयम्भुवोः / स्वयम्भुनोः
సప్తమీ  బహువచనం
शम्भुषु
मधुषु
बहुषु
सुलुषु
स्वयम्भुषु