गो - (स्त्री) పోలిక


 
ప్రథమా  ఏకవచనం
गौः
गौः
द्यौः
प्रद्यु
सुद्यौः
स्मृतौः
ప్రథమా  ద్వివచనం
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ప్రథమా  బహువచనం
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
సంబోధన  ఏకవచనం
गौः
गौः
द्यौः
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
సంబోధన  ద్వివచనం
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
సంబోధన  బహువచనం
गावः
गावः
द्यावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ద్వితీయా  ఏకవచనం
गाम्
गाम्
द्याम्
प्रद्यु
सुद्याम्
स्मृताम्
ద్వితీయా  ద్వివచనం
गावौ
गावौ
द्यावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ద్వితీయా  బహువచనం
गाः
गाः
द्याः
प्रद्यूनि
सुद्याः
स्मृताः
తృతీయా  ఏకవచనం
गवा
गवा
द्यवा
प्रद्युना
सुद्यवा
स्मृतवा
తృతీయా  ద్వివచనం
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
తృతీయా  బహువచనం
गोभिः
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
చతుర్థీ  ఏకవచనం
गवे
गवे
द्यवे
प्रद्युने
सुद्यवे
स्मृतवे
చతుర్థీ  ద్వివచనం
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
చతుర్థీ  బహువచనం
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
పంచమీ  ఏకవచనం
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
పంచమీ  ద్వివచనం
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
పంచమీ  బహువచనం
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
షష్ఠీ  ఏకవచనం
गोः
गोः
द्योः
प्रद्युनः
सुद्योः
स्मृतोः
షష్ఠీ  ద్వివచనం
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
షష్ఠీ  బహువచనం
गवाम्
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
సప్తమీ  ఏకవచనం
गवि
गवि
द्यवि
प्रद्युनि
सुद्यवि
स्मृतवि
సప్తమీ  ద్వివచనం
गवोः
गवोः
द्यवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
సప్తమీ  బహువచనం
गोषु
गोषु
द्योषु
प्रद्युषु
सुद्योषु
स्मृतोषु
ప్రథమా  ఏకవచనం
सुद्यौः
स्मृतौः
ప్రథమా  ద్వివచనం
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ప్రథమా  బహువచనం
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
సంబోధన  ఏకవచనం
प्रद्यो / प्रद्यु
सुद्यौः
स्मृतौः
సంబోధన  ద్వివచనం
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
సంబోధన  బహువచనం
गावः
प्रद्यूनि
सुद्यावः
स्मृतावः
ద్వితీయా  ఏకవచనం
गाम्
सुद्याम्
स्मृताम्
ద్వితీయా  ద్వివచనం
गावौ
प्रद्युनी
सुद्यावौ
स्मृतावौ
ద్వితీయా  బహువచనం
प्रद्यूनि
सुद्याः
स्मृताः
తృతీయా  ఏకవచనం
प्रद्युना
सुद्यवा
स्मृतवा
తృతీయా  ద్వివచనం
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
తృతీయా  బహువచనం
गोभिः
द्योभिः
प्रद्युभिः
सुद्योभिः
स्मृतोभिः
చతుర్థీ  ఏకవచనం
प्रद्युने
सुद्यवे
स्मृतवे
చతుర్థీ  ద్వివచనం
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
చతుర్థీ  బహువచనం
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
పంచమీ  ఏకవచనం
प्रद्युनः
सुद्योः
स्मृतोः
పంచమీ  ద్వివచనం
गोभ्याम्
गोभ्याम्
द्योभ्याम्
प्रद्युभ्याम्
सुद्योभ्याम्
स्मृतोभ्याम्
పంచమీ  బహువచనం
गोभ्यः
गोभ्यः
द्योभ्यः
प्रद्युभ्यः
सुद्योभ्यः
स्मृतोभ्यः
షష్ఠీ  ఏకవచనం
प्रद्युनः
सुद्योः
स्मृतोः
షష్ఠీ  ద్వివచనం
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
షష్ఠీ  బహువచనం
गवाम्
द्यवाम्
प्रद्यूनाम्
सुद्यवाम्
स्मृतवाम्
సప్తమీ  ఏకవచనం
प्रद्युनि
सुद्यवि
स्मृतवि
సప్తమీ  ద్వివచనం
गवोः
प्रद्युनोः
सुद्यवोः
स्मृतवोः
సప్తమీ  బహువచనం
गोषु
प्रद्युषु
सुद्योषु
स्मृतोषु