खलपू - (स्त्री) పోలిక


 
ప్రథమా  ఏకవచనం
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमूः
लूः
उल्लूः
कटप्रूः
स्वभूः
वधूः
ప్రథమా  ద్వివచనం
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
ప్రథమా  బహువచనం
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
సంబోధన  ఏకవచనం
खलपूः
खलपूः
सुभ्रूः
हूहूः
अतिचमु
लूः
उल्लूः
कटप्रूः
स्वभूः
वधु
సంబోధన  ద్వివచనం
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
సంబోధన  బహువచనం
खलप्वः
खलप्वः
सुभ्रुवः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वः
ద్వితీయా  ఏకవచనం
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
वधूम्
ద్వితీయా  ద్వివచనం
खलप्वौ
खलप्वौ
सुभ्रुवौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
वध्वौ
ద్వితీయా  బహువచనం
खलप्वः
खलप्वः
सुभ्रुवः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वधूः
తృతీయా  ఏకవచనం
खलप्वा
खलप्वा
सुभ्रुवा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
वध्वा
తృతీయా  ద్వివచనం
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
తృతీయా  బహువచనం
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
वधूभिः
చతుర్థీ  ఏకవచనం
खलप्वे
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
वध्वै
చతుర్థీ  ద్వివచనం
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
చతుర్థీ  బహువచనం
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
పంచమీ  ఏకవచనం
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
పంచమీ  ద్వివచనం
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
పంచమీ  బహువచనం
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
షష్ఠీ  ఏకవచనం
खलप्वः
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
वध्वाः
షష్ఠీ  ద్వివచనం
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
షష్ఠీ  బహువచనం
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
సప్తమీ  ఏకవచనం
खलप्वि
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
సప్తమీ  ద్వివచనం
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
वध्वोः
సప్తమీ  బహువచనం
खलपूषु
खलपूषु
सुभ्रूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु
वधूषु
ప్రథమా  ఏకవచనం
खलपूः
हूहूः
अतिचमूः
उल्लूः
कटप्रूः
स्वभूः
ప్రథమా  ద్వివచనం
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
ప్రథమా  బహువచనం
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
సంబోధన  ఏకవచనం
खलपूः
हूहूः
उल्लूः
कटप्रूः
स्वभूः
సంబోధన  ద్వివచనం
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
సంబోధన  బహువచనం
खलप्वः
हूह्वः
अतिचम्वः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
ద్వితీయా  ఏకవచనం
खलप्वम्
खलप्वम्
सुभ्रुवम्
हूहूम्
अतिचमूम्
लुवम्
उल्ल्वम्
कटप्रुवम्
स्वभुवम्
ద్వితీయా  ద్వివచనం
खलप्वौ
हूह्वौ
अतिचम्वौ
लुवौ
उल्ल्वौ
कटप्रुवौ
स्वभुवौ
ద్వితీయా  బహువచనం
खलप्वः
हूहून्
अतिचमून्
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
తృతీయా  ఏకవచనం
खलप्वा
हूह्वा
अतिचम्वा
लुवा
उल्ल्वा
कटप्रुवा
स्वभुवा
తృతీయా  ద్వివచనం
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
తృతీయా  బహువచనం
खलपूभिः
खलपूभिः
सुभ्रूभिः
हूहूभिः
अतिचमूभिः
लूभिः
उल्लूभिः
कटप्रूभिः
स्वभूभिः
చతుర్థీ  ఏకవచనం
खलप्वे
सुभ्रुवै / सुभ्रुवे
हूह्वे
अतिचम्वै
लुवे
उल्ल्वे
कटप्रुवे
स्वभुवे
చతుర్థీ  ద్వివచనం
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
చతుర్థీ  బహువచనం
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
పంచమీ  ఏకవచనం
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
పంచమీ  ద్వివచనం
खलपूभ्याम्
खलपूभ्याम्
सुभ्रूभ्याम्
हूहूभ्याम्
अतिचमूभ्याम्
लूभ्याम्
उल्लूभ्याम्
कटप्रूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
పంచమీ  బహువచనం
खलपूभ्यः
खलपूभ्यः
सुभ्रूभ्यः
हूहूभ्यः
अतिचमूभ्यः
लूभ्यः
उल्लूभ्यः
कटप्रूभ्यः
स्वभूभ्यः
वधूभ्यः
షష్ఠీ  ఏకవచనం
खलप्वः
सुभ्रुवाः / सुभ्रुवः
हूह्वः
अतिचम्वाः
लुवः
उल्ल्वः
कटप्रुवः
स्वभुवः
షష్ఠీ  ద్వివచనం
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
షష్ఠీ  బహువచనం
खलप्वाम्
खलप्वाम्
सुभ्रूणाम् / सुभ्रुवाम्
हूह्वाम्
अतिचमूनाम्
लुवाम्
उल्ल्वाम्
कटप्रुवाम्
स्वभुवाम्
वधूनाम्
సప్తమీ  ఏకవచనం
खलप्वि
सुभ्रुवाम् / सुभ्रुवि
हूह्वि
अतिचम्वाम्
लुवि
उल्ल्वि
कटप्रुवि
स्वभुवि
वध्वाम्
సప్తమీ  ద్వివచనం
खलप्वोः
खलप्वोः
सुभ्रुवोः
हूह्वोः
अतिचम्वोः
लुवोः
उल्ल्वोः
कटप्रुवोः
स्वभुवोः
సప్తమీ  బహువచనం
खलपूषु
हूहूषु
अतिचमूषु
लूषु
उल्लूषु
कटप्रूषु
स्वभूषु