कणितृ - (नपुं) పోలిక


 
ప్రథమా  ఏకవచనం
कणितृ
कणिता
धाता
भ्राता
स्वसा
धातृ
ప్రథమా  ద్వివచనం
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ప్రథమా  బహువచనం
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
సంబోధన  ఏకవచనం
कणितः / कणितृ
कणितः
धातः
भ्रातः
स्वसः
धातः / धातृ
సంబోధన  ద్వివచనం
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
సంబోధన  బహువచనం
कणितॄणि
कणितारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
ద్వితీయా  ఏకవచనం
कणितृ
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
ద్వితీయా  ద్వివచనం
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
ద్వితీయా  బహువచనం
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
తృతీయా  ఏకవచనం
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
తృతీయా  ద్వివచనం
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
తృతీయా  బహువచనం
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
చతుర్థీ  ఏకవచనం
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
చతుర్థీ  ద్వివచనం
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
చతుర్థీ  బహువచనం
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
పంచమీ  ఏకవచనం
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
పంచమీ  ద్వివచనం
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
పంచమీ  బహువచనం
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
షష్ఠీ  ఏకవచనం
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
షష్ఠీ  ద్వివచనం
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
షష్ఠీ  బహువచనం
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
సప్తమీ  ఏకవచనం
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
సప్తమీ  ద్వివచనం
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
సప్తమీ  బహువచనం
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
ప్రథమా  ఏకవచనం
ప్రథమా  ద్వివచనం
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ప్రథమా  బహువచనం
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
సంబోధన  ఏకవచనం
कणितः / कणितृ
धातः / धातृ
సంబోధన  ద్వివచనం
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
సంబోధన  బహువచనం
कणितॄणि
कणितारः
धातारः
भ्रातरः
धातॄणि
ద్వితీయా  ఏకవచనం
कणितारम्
धातारम्
भ्रातरम्
स्वसारम्
ద్వితీయా  ద్వివచనం
कणितृणी
कणितारौ
धातारौ
भ्रातरौ
धातृणी
ద్వితీయా  బహువచనం
कणितॄणि
कणितॄन्
धातॄन्
भ्रातॄन्
धातॄणि
తృతీయా  ఏకవచనం
कणित्रा / कणितृणा
कणित्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
తృతీయా  ద్వివచనం
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
తృతీయా  బహువచనం
कणितृभिः
कणितृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
చతుర్థీ  ఏకవచనం
कणित्रे / कणितृणे
कणित्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
చతుర్థీ  ద్వివచనం
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
చతుర్థీ  బహువచనం
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
పంచమీ  ఏకవచనం
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
పంచమీ  ద్వివచనం
कणितृभ्याम्
कणितृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
పంచమీ  బహువచనం
कणितृभ्यः
कणितृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
షష్ఠీ  ఏకవచనం
कणितुः / कणितृणः
कणितुः
धातुः
भ्रातुः
धातुः / धातृणः
షష్ఠీ  ద్వివచనం
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
షష్ఠీ  బహువచనం
कणितॄणाम्
कणितॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
సప్తమీ  ఏకవచనం
कणितरि / कणितृणि
कणितरि
धातरि
भ्रातरि
धातरि / धातृणि
సప్తమీ  ద్వివచనం
कणित्रोः / कणितृणोः
कणित्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
సప్తమీ  బహువచనం
कणितृषु
कणितृषु
धातृषु
भ्रातृषु
धातृषु