औरसिकी - (स्त्री) పోలిక


 
ప్రథమా  ఏకవచనం
औरसिकी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
ప్రథమా  ద్వివచనం
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ప్రథమా  బహువచనం
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
సంబోధన  ఏకవచనం
औरसिकि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
సంబోధన  ద్వివచనం
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
సంబోధన  బహువచనం
औरसिक्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ద్వితీయా  ఏకవచనం
औरसिकीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
ద్వితీయా  ద్వివచనం
औरसिक्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ద్వితీయా  బహువచనం
औरसिकीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
తృతీయా  ఏకవచనం
औरसिक्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
తృతీయా  ద్వివచనం
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
తృతీయా  బహువచనం
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
చతుర్థీ  ఏకవచనం
औरसिक्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
చతుర్థీ  ద్వివచనం
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
చతుర్థీ  బహువచనం
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
పంచమీ  ఏకవచనం
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
పంచమీ  ద్వివచనం
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
పంచమీ  బహువచనం
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
షష్ఠీ  ఏకవచనం
औरसिक्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
షష్ఠీ  ద్వివచనం
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
షష్ఠీ  బహువచనం
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
సప్తమీ  ఏకవచనం
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
సప్తమీ  ద్వివచనం
औरसिक्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
సప్తమీ  బహువచనం
औरसिकीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
ప్రథమా  ఏకవచనం
ప్రథమా  ద్వివచనం
लक्ष्म्यौ
नियौ
पप्यौ
ప్రథమా  బహువచనం
लक्ष्म्यः
नियः
पप्यः
సంబోధన  ఏకవచనం
సంబోధన  ద్వివచనం
लक्ष्म्यौ
नियौ
पप्यौ
సంబోధన  బహువచనం
लक्ष्म्यः
नियः
पप्यः
ద్వితీయా  ఏకవచనం
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ద్వితీయా  ద్వివచనం
लक्ष्म्यौ
नियौ
पप्यौ
ద్వితీయా  బహువచనం
नियः
पपीन्
తృతీయా  ఏకవచనం
लक्ष्म्या
निया
पप्या
తృతీయా  ద్వివచనం
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
తృతీయా  బహువచనం
औरसिकीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
చతుర్థీ  ఏకవచనం
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
చతుర్థీ  ద్వివచనం
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
చతుర్థీ  బహువచనం
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
పంచమీ  ఏకవచనం
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
పంచమీ  ద్వివచనం
औरसिकीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
పంచమీ  బహువచనం
औरसिकीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
షష్ఠీ  ఏకవచనం
औरसिक्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
షష్ఠీ  ద్వివచనం
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
షష్ఠీ  బహువచనం
औरसिकीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
సప్తమీ  ఏకవచనం
औरसिक्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
సప్తమీ  ద్వివచనం
औरसिक्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
సప్తమీ  బహువచనం
लक्ष्मीषु
नीषु
पपीषु