एड - (पुं) పోలిక


 
ప్రథమా  ఏకవచనం
एडः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ప్రథమా  ద్వివచనం
एडौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ప్రథమా  బహువచనం
एडाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
సంబోధన  ఏకవచనం
एड
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
సంబోధన  ద్వివచనం
एडौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
సంబోధన  బహువచనం
एडाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ద్వితీయా  ఏకవచనం
एडम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ద్వితీయా  ద్వివచనం
एडौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ద్వితీయా  బహువచనం
एडान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
తృతీయా  ఏకవచనం
एडेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
తృతీయా  ద్వివచనం
एडाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
తృతీయా  బహువచనం
एडैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
చతుర్థీ  ఏకవచనం
एडाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
చతుర్థీ  ద్వివచనం
एडाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
చతుర్థీ  బహువచనం
एडेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
పంచమీ  ఏకవచనం
एडात् / एडाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
పంచమీ  ద్వివచనం
एडाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
పంచమీ  బహువచనం
एडेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
షష్ఠీ  ఏకవచనం
एडस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
షష్ఠీ  ద్వివచనం
एडयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
షష్ఠీ  బహువచనం
एडानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
సప్తమీ  ఏకవచనం
एडे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
సప్తమీ  ద్వివచనం
एडयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
సప్తమీ  బహువచనం
एडेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ప్రథమా  ఏకవచనం
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ప్రథమా  ద్వివచనం
सर्वौ
ప్రథమా  బహువచనం
एडाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
సంబోధన  ఏకవచనం
कतरत् / कतरद्
సంబోధన  ద్వివచనం
सर्वौ
సంబోధన  బహువచనం
एडाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ద్వితీయా  ఏకవచనం
एडम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ద్వితీయా  ద్వివచనం
सर्वौ
ద్వితీయా  బహువచనం
एडान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
తృతీయా  ఏకవచనం
एडेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
తృతీయా  ద్వివచనం
एडाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
తృతీయా  బహువచనం
एडैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
చతుర్థీ  ఏకవచనం
एडाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
చతుర్థీ  ద్వివచనం
एडाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
చతుర్థీ  బహువచనం
एडेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
పంచమీ  ఏకవచనం
एडात् / एडाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
పంచమీ  ద్వివచనం
एडाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
పంచమీ  బహువచనం
एडेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
షష్ఠీ  ఏకవచనం
एडस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
షష్ఠీ  ద్వివచనం
एडयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
షష్ఠీ  బహువచనం
एडानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
సప్తమీ  ఏకవచనం
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
సప్తమీ  ద్వివచనం
एडयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
సప్తమీ  బహువచనం
एडेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु