उत्थापक - (पुं) పోలిక


 
ప్రథమా  ఏకవచనం
उत्थापकः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
ప్రథమా  ద్వివచనం
उत्थापकौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ప్రథమా  బహువచనం
उत्थापकाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
సంబోధన  ఏకవచనం
उत्थापक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
సంబోధన  ద్వివచనం
उत्थापकौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
సంబోధన  బహువచనం
उत्थापकाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ద్వితీయా  ఏకవచనం
उत्थापकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ద్వితీయా  ద్వివచనం
उत्थापकौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ద్వితీయా  బహువచనం
उत्थापकान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
తృతీయా  ఏకవచనం
उत्थापकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
తృతీయా  ద్వివచనం
उत्थापकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
తృతీయా  బహువచనం
उत्थापकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
చతుర్థీ  ఏకవచనం
उत्थापकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
చతుర్థీ  ద్వివచనం
उत्थापकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
చతుర్థీ  బహువచనం
उत्थापकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
పంచమీ  ఏకవచనం
उत्थापकात् / उत्थापकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
పంచమీ  ద్వివచనం
उत्थापकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
పంచమీ  బహువచనం
उत्थापकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
షష్ఠీ  ఏకవచనం
उत्थापकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
షష్ఠీ  ద్వివచనం
उत्थापकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
షష్ఠీ  బహువచనం
उत्थापकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
సప్తమీ  ఏకవచనం
उत्थापके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
సప్తమీ  ద్వివచనం
उत्थापकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
సప్తమీ  బహువచనం
उत्थापकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
ప్రథమా  ఏకవచనం
उत्थापकः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
ప్రథమా  ద్వివచనం
उत्थापकौ
सर्वौ
ప్రథమా  బహువచనం
उत्थापकाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
సంబోధన  ఏకవచనం
उत्थापक
कतरत् / कतरद्
సంబోధన  ద్వివచనం
उत्थापकौ
सर्वौ
సంబోధన  బహువచనం
उत्थापकाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ద్వితీయా  ఏకవచనం
उत्थापकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
ద్వితీయా  ద్వివచనం
उत्थापकौ
सर्वौ
ద్వితీయా  బహువచనం
उत्थापकान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
తృతీయా  ఏకవచనం
उत्थापकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
తృతీయా  ద్వివచనం
उत्थापकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
తృతీయా  బహువచనం
उत्थापकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
చతుర్థీ  ఏకవచనం
उत्थापकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
చతుర్థీ  ద్వివచనం
उत्थापकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
చతుర్థీ  బహువచనం
उत्थापकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
పంచమీ  ఏకవచనం
उत्थापकात् / उत्थापकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
పంచమీ  ద్వివచనం
उत्थापकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
పంచమీ  బహువచనం
उत्थापकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
షష్ఠీ  ఏకవచనం
उत्थापकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
షష్ఠీ  ద్వివచనం
उत्थापकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
షష్ఠీ  బహువచనం
उत्थापकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
సప్తమీ  ఏకవచనం
उत्थापके
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
సప్తమీ  ద్వివచనం
उत्थापकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
సప్తమీ  బహువచనం
उत्थापकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु