अयितवती - (स्त्री) పోలిక


 
ప్రథమా  ఏకవచనం
अयितवती
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
पपीः
ప్రథమా  ద్వివచనం
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ప్రథమా  బహువచనం
अयितवत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
సంబోధన  ఏకవచనం
अयितवति
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
पपीः
సంబోధన  ద్వివచనం
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
సంబోధన  బహువచనం
अयितवत्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
पप्यः
ద్వితీయా  ఏకవచనం
अयितवतीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
पपीम्
ద్వితీయా  ద్వివచనం
अयितवत्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
पप्यौ
ద్వితీయా  బహువచనం
अयितवतीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
पपीन्
తృతీయా  ఏకవచనం
अयितवत्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
पप्या
తృతీయా  ద్వివచనం
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
తృతీయా  బహువచనం
अयितवतीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
पपीभिः
చతుర్థీ  ఏకవచనం
अयितवत्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
पप्ये
చతుర్థీ  ద్వివచనం
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
చతుర్థీ  బహువచనం
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
పంచమీ  ఏకవచనం
अयितवत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
పంచమీ  ద్వివచనం
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
పంచమీ  బహువచనం
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
షష్ఠీ  ఏకవచనం
अयितवत्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
पप्यः
షష్ఠీ  ద్వివచనం
अयितवत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
షష్ఠీ  బహువచనం
अयितवतीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
సప్తమీ  ఏకవచనం
अयितवत्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
पपी
సప్తమీ  ద్వివచనం
अयितवत्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
पप्योः
సప్తమీ  బహువచనం
अयितवतीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
पपीषु
ప్రథమా  ఏకవచనం
ప్రథమా  ద్వివచనం
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
ప్రథమా  బహువచనం
अयितवत्यः
लक्ष्म्यः
नियः
पप्यः
సంబోధన  ఏకవచనం
సంబోధన  ద్వివచనం
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
సంబోధన  బహువచనం
अयितवत्यः
लक्ष्म्यः
नियः
पप्यः
ద్వితీయా  ఏకవచనం
अयितवतीम्
लक्ष्मीम्
नियम्
श्रियम्
पपीम्
ద్వితీయా  ద్వివచనం
अयितवत्यौ
लक्ष्म्यौ
नियौ
पप्यौ
ద్వితీయా  బహువచనం
नियः
पपीन्
తృతీయా  ఏకవచనం
अयितवत्या
लक्ष्म्या
निया
पप्या
తృతీయా  ద్వివచనం
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
తృతీయా  బహువచనం
अयितवतीभिः
गौरीभिः
लक्ष्मीभिः
नीभिः
श्रीभिः
पपीभिः
చతుర్థీ  ఏకవచనం
अयितवत्यै
लक्ष्म्यै
निये
श्रियै / श्रिये
पप्ये
చతుర్థీ  ద్వివచనం
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
చతుర్థీ  బహువచనం
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
పంచమీ  ఏకవచనం
अयितवत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
పంచమీ  ద్వివచనం
अयितवतीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
नीभ्याम्
श्रीभ्याम्
पपीभ्याम्
పంచమీ  బహువచనం
अयितवतीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
नीभ्यः
श्रीभ्यः
पपीभ्यः
షష్ఠీ  ఏకవచనం
अयितवत्याः
गौर्याः
लक्ष्म्याः
नियः
श्रियाः / श्रियः
पप्यः
షష్ఠీ  ద్వివచనం
अयितवत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
షష్ఠీ  బహువచనం
अयितवतीनाम्
गौरीणाम्
लक्ष्मीणाम्
नियाम्
श्रीणाम् / श्रियाम्
पप्याम्
సప్తమీ  ఏకవచనం
अयितवत्याम्
गौर्याम्
लक्ष्म्याम्
नियाम्
श्रियाम् / श्रियि
సప్తమీ  ద్వివచనం
अयितवत्योः
गौर्योः
लक्ष्म्योः
नियोः
श्रियोः
पप्योः
సప్తమీ  బహువచనం
अयितवतीषु
लक्ष्मीषु
नीषु
पपीषु