सेनापति - (पुं) పోలిక


 
ప్రథమా  ఏకవచనం
सेनापतिः
हरिः
मतिः
वारि
अनादि
ప్రథమా  ద్వివచనం
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ప్రథమా  బహువచనం
सेनापतयः
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
సంబోధన  ఏకవచనం
सेनापते
हरे
मते
वारे / वारि
अनादे / अनादि
సంబోధన  ద్వివచనం
सेनापती
हरी
मती
वारिणी
अनादिनी
సంబోధన  బహువచనం
सेनापतयः
हरयः
मतयः
वारीणि
अनादीनि
ద్వితీయా  ఏకవచనం
सेनापतिम्
हरिम्
मतिम्
वारि
अनादि
ద్వితీయా  ద్వివచనం
सेनापती
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
ద్వితీయా  బహువచనం
सेनापतीन्
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
తృతీయా  ఏకవచనం
सेनापतिना
हरिणा
मत्या
वारिणा
अनादिना
తృతీయా  ద్వివచనం
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
తృతీయా  బహువచనం
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
చతుర్థీ  ఏకవచనం
सेनापतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
చతుర్థీ  ద్వివచనం
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
చతుర్థీ  బహువచనం
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
పంచమీ  ఏకవచనం
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
పంచమీ  ద్వివచనం
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
పంచమీ  బహువచనం
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
షష్ఠీ  ఏకవచనం
सेनापतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
షష్ఠీ  ద్వివచనం
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
షష్ఠీ  బహువచనం
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
సప్తమీ  ఏకవచనం
सेनापतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
సప్తమీ  ద్వివచనం
सेनापत्योः
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
సప్తమీ  బహువచనం
सेनापतिषु
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
ప్రథమా  ఏకవచనం
सेनापतिः
ప్రథమా  ద్వివచనం
सेनापती
वारिणी
अनादिनी
ప్రథమా  బహువచనం
सेनापतयः
त्रयः
वारीणि
त्रीणि
अनादीनि
సంబోధన  ఏకవచనం
सेनापते
वारे / वारि
अनादे / अनादि
సంబోధన  ద్వివచనం
सेनापती
वारिणी
अनादिनी
సంబోధన  బహువచనం
सेनापतयः
वारीणि
अनादीनि
ద్వితీయా  ఏకవచనం
सेनापतिम्
हरिम्
ద్వితీయా  ద్వివచనం
सेनापती
वारिणी
अनादिनी
ద్వితీయా  బహువచనం
सेनापतीन्
हरीन्
त्रीन्
वारीणि
त्रीणि
अनादीनि
తృతీయా  ఏకవచనం
सेनापतिना
हरिणा
वारिणा
अनादिना
తృతీయా  ద్వివచనం
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
తృతీయా  బహువచనం
सेनापतिभिः
हरिभिः
कतिभिः
त्रिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
చతుర్థీ  ఏకవచనం
सेनापतये
मत्यै / मतये
वारिणे
अनादये / अनादिने
చతుర్థీ  ద్వివచనం
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
చతుర్థీ  బహువచనం
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
పంచమీ  ఏకవచనం
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
పంచమీ  ద్వివచనం
सेनापतिभ्याम्
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
పంచమీ  బహువచనం
सेनापतिभ्यः
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
షష్ఠీ  ఏకవచనం
सेनापतेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
షష్ఠీ  ద్వివచనం
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
షష్ఠీ  బహువచనం
सेनापतीनाम्
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
సప్తమీ  ఏకవచనం
सेनापतौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
సప్తమీ  ద్వివచనం
सेनापत्योः
हर्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
సప్తమీ  బహువచనం
सेनापतिषु
हरिषु
कतिषु
त्रिषु
वारिषु
त्रिषु
अनादिषु