కృదంతాలు - तंस् - तसिँ अलङ्कारे - चुरादिः - सेट्


కృత్ ప్రత్యయం
కృదంతాలు
ल्युट्
तंसनम्
अनीयर्
तंसनीयः - तंसनीया
ण्वुल्
तंसकः - तंसिका
तुमुँन्
तंसयितुम् / तंसितुम्
तव्य
तंसयितव्यः / तंसितव्यः - तंसयितव्या / तंसितव्या
तृच्
तंसयिता / तंसिता - तंसयित्री / तंसित्री
क्त्वा
तंसयित्वा / तंसित्वा
क्तवतुँ
तंसितवान् - तंसितवती
क्त
तंसितः - तंसिता
शतृँ
तंसयन् / तंसन् - तंसयन्ती / तंसन्ती
शानच्
तंसयमानः / तंसमानः - तंसयमाना / तंसमाना
यत्
तंस्यः - तंस्या
ण्यत्
तंस्यः - तंस्या
अच्
तंसः - तंसा
घञ्
तंसः
तंसा
युच्
तंसना


సనాది ప్రత్యయాలు

ఉపసర్గలు


ఇతరులు