కృదంతాలు - आङ् + दीधी + सन् + क्त - दीधीङ् दीप्तिदेवनयोः - अदादिः - सेट्


 
ప్రాతిపదిక
ప్రథమా ఏకవచనం
आदिदीधिषित (पुं)
आदिदीधिषितः
आदिदीधिषिता (स्त्री)
आदिदीधिषिता
आदिदीधिषित (नपुं)
आदिदीधिषितम्