கிருதந்தாக்கள் - उप + पिश् + सन् + णिच् - पिशँ नाशने - चुरादिः - सेट्
கிருத் பிரத்யாய்
கிருதந்தாக்கள்
अनीयर्
उपपिपेशयिषणीयः - उपपिपेशयिषणीया
ण्वुल्
उपपिपेशयिषकः - उपपिपेशयिषिका
तव्य
उपपिपेशयिषयितव्यः - उपपिपेशयिषयितव्या
तृच्
उपपिपेशयिषयिता - उपपिपेशयिषयित्री
क्तवतुँ
उपपिपेशयिषितवान् - उपपिपेशयिषितवती
क्त
उपपिपेशयिषितः - उपपिपेशयिषिता
शतृँ
उपपिपेशयिषयन् - उपपिपेशयिषयन्ती
शानच्
उपपिपेशयिषयमाणः - उपपिपेशयिषयमाणा
यत्
उपपिपेशयिष्यः - उपपिपेशयिष्या
अच्
उपपिपेशयिषः - उपपिपेशयिषा