अपि + नन्द् + यङ्लुक् + सन् + णिच् ധാതു രൂപ് - ലുട് ലകാര
टुनदिँ समृद्धौ - भ्वादिः
കർതരി പ്രയോഗം പരസ്മൈ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമം പുരുഷൻ
മധ്യമം പുരുഷൻ
ഉത്തമം പുരുഷൻ
കർതരി പ്രയോഗം പരസ്മൈ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
अपिनानन्दिषयिता
अपिनानन्दिषयितारौ
अपिनानन्दिषयितारः
മധ്യമം
अपिनानन्दिषयितासि
अपिनानन्दिषयितास्थः
अपिनानन्दिषयितास्थ
ഉത്തമം
अपिनानन्दिषयितास्मि
अपिनानन्दिषयितास्वः
अपिनानन्दिषयितास्मः
കർതരി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
अपिनानन्दिषयिता
अपिनानन्दिषयितारौ
अपिनानन्दिषयितारः
മധ്യമം
अपिनानन्दिषयितासे
अपिनानन्दिषयितासाथे
अपिनानन्दिषयिताध्वे
ഉത്തമം
अपिनानन्दिषयिताहे
अपिनानन्दिषयितास्वहे
अपिनानन्दिषयितास्महे
കർമണി പ്രയോഗം ആത്മനേ പദ
ഏക.
ദ്വി.
ബഹു.
പ്രഥമം
अपिनानन्दिषिता / अपिनानन्दिषयिता
अपिनानन्दिषितारौ / अपिनानन्दिषयितारौ
अपिनानन्दिषितारः / अपिनानन्दिषयितारः
മധ്യമം
अपिनानन्दिषितासे / अपिनानन्दिषयितासे
अपिनानन्दिषितासाथे / अपिनानन्दिषयितासाथे
अपिनानन्दिषिताध्वे / अपिनानन्दिषयिताध्वे
ഉത്തമം
अपिनानन्दिषिताहे / अपिनानन्दिषयिताहे
अपिनानन्दिषितास्वहे / अपिनानन्दिषयितास्वहे
अपिनानन्दिषितास्महे / अपिनानन्दिषयितास्महे
സനാദി പ്രത്യയ്
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ഉപസർഗങ്ങൾ