एकतमा ശബ്ദ രൂപ് - സർവനാമം

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एकतमा
एकतमे
एकतमाः
സംബോധന
एकतमे
एकतमे
एकतमाः
ദ്വിതീയാ
एकतमाम्
एकतमे
एकतमाः
തൃതീയാ
एकतमया
एकतमाभ्याम्
एकतमाभिः
ചതുർഥീ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
പഞ്ചമീ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ഷഷ്ഠീ
एकतमस्याः
एकतमयोः
एकतमासाम्
സപ്തമീ
एकतमस्याम्
एकतमयोः
एकतमासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एकतमा
एकतमे
एकतमाः
സംബോധന
एकतमे
एकतमे
एकतमाः
ദ്വിതീയാ
एकतमाम्
एकतमे
एकतमाः
തൃതീയാ
एकतमया
एकतमाभ्याम्
एकतमाभिः
ചതുർഥീ
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
പഞ്ചമീ
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
ഷഷ്ഠീ
एकतमस्याः
एकतमयोः
एकतमासाम्
സപ്തമീ
एकतमस्याम्
एकतमयोः
एकतमासु


മറ്റുള്ളവ