एकतम ശബ്ദ രൂപ് - സർവനാമം
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
एकतमः
एकतमौ
एकतमे
സംബോധന
एकतम
एकतमौ
एकतमे
ദ്വിതീയാ
एकतमम्
एकतमौ
एकतमान्
തൃതീയാ
एकतमेन
एकतमाभ्याम्
एकतमैः
ചതുർഥീ
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
പഞ്ചമീ
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ഷഷ്ഠീ
एकतमस्य
एकतमयोः
एकतमेषाम्
സപ്തമീ
एकतमस्मिन्
एकतमयोः
एकतमेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
एकतमः
एकतमौ
एकतमे
സംബോധന
एकतम
एकतमौ
एकतमे
ദ്വിതീയാ
एकतमम्
एकतमौ
एकतमान्
തൃതീയാ
एकतमेन
एकतमाभ्याम्
एकतमैः
ചതുർഥീ
एकतमस्मै
एकतमाभ्याम्
एकतमेभ्यः
പഞ്ചമീ
एकतमस्मात् / एकतमस्माद्
एकतमाभ्याम्
एकतमेभ्यः
ഷഷ്ഠീ
एकतमस्य
एकतमयोः
एकतमेषाम्
സപ്തമീ
एकतमस्मिन्
एकतमयोः
एकतमेषु
മറ്റുള്ളവ