इदकम् - (पुं) എന്നതിൻ്റെ താരതമ്യം


 
പ്രഥമാ  ഏകവചനം
अयकम्
कः
का
किम्
പ്രഥമാ  ദ്വിവചനം
इमकौ
कौ
के
के
പ്രഥമാ  ബഹുവചനം
इमके
के
काः
कानि
സംബോധന  ഏകവചനം
സംബോധന  ദ്വിവചനം
സംബോധന  ബഹുവചനം
ദ്വിതീയാ  ഏകവചനം
एनम् / इमकम्
कम्
काम्
किम्
ദ്വിതീയാ  ദ്വിവചനം
एनौ / इमकौ
कौ
के
के
ദ്വിതീയാ  ബഹുവചനം
एनान् / इमकान्
कान्
काः
कानि
തൃതീയാ  ഏകവചനം
एनेन / इमकेन
केन
कया
केन
തൃതീയാ  ദ്വിവചനം
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
തൃതീയാ  ബഹുവചനം
एभिः / इमकेभिः
कैः
काभिः
कैः
ചതുർഥീ  ഏകവചനം
अस्मै / इमकस्मै
कस्मै
कस्यै
कस्मै
ചതുർഥീ  ദ്വിവചനം
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ചതുർഥീ  ബഹുവചനം
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
പഞ്ചമീ  ഏകവചനം
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्याः
कस्मात् / कस्माद्
പഞ്ചമീ  ദ്വിവചനം
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
പഞ്ചമീ  ബഹുവചനം
एभ्यः / इमकेभ्यः
केभ्यः
काभ्यः
केभ्यः
ഷഷ്ഠീ  ഏകവചനം
अस्य / इमकस्य
कस्य
कस्याः
कस्य
ഷഷ്ഠീ  ദ്വിവചനം
एनयोः / इमकयोः
कयोः
कयोः
कयोः
ഷഷ്ഠീ  ബഹുവചനം
एषाम् / इमकेषाम्
केषाम्
कासाम्
केषाम्
സപ്തമീ  ഏകവചനം
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
സപ്തമീ  ദ്വിവചനം
एनयोः / इमकयोः
कयोः
कयोः
कयोः
സപ്തമീ  ബഹുവചനം
एषु / इमकेषु
केषु
कासु
केषु
പ്രഥമാ  ഏകവചനം
പ്രഥമാ  ദ്വിവചനം
പ്രഥമാ  ബഹുവചനം
സംബോധന  ഏകവചനം
സംബോധന  ദ്വിവചനം
സംബോധന  ബഹുവചനം
ദ്വിതീയാ  ഏകവചനം
एनम् / इमकम्
ദ്വിതീയാ  ദ്വിവചനം
एनौ / इमकौ
ദ്വിതീയാ  ബഹുവചനം
एनान् / इमकान्
തൃതീയാ  ഏകവചനം
एनेन / इमकेन
തൃതീയാ  ദ്വിവചനം
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
തൃതീയാ  ബഹുവചനം
एभिः / इमकेभिः
ചതുർഥീ  ഏകവചനം
अस्मै / इमकस्मै
कस्मै
ചതുർഥീ  ദ്വിവചനം
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
ചതുർഥീ  ബഹുവചനം
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
പഞ്ചമീ  ഏകവചനം
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
कस्मात् / कस्माद्
कस्मात् / कस्माद्
പഞ്ചമീ  ദ്വിവചനം
आभ्याम् / इमकाभ्याम्
काभ्याम्
काभ्याम्
काभ्याम्
പഞ്ചമീ  ബഹുവചനം
एभ्यः / इमकेभ्यः
केभ्यः
केभ्यः
ഷഷ്ഠീ  ഏകവചനം
अस्य / इमकस्य
ഷഷ്ഠീ  ദ്വിവചനം
एनयोः / इमकयोः
ഷഷ്ഠീ  ബഹുവചനം
एषाम् / इमकेषाम्
केषाम्
केषाम्
സപ്തമീ  ഏകവചനം
अस्मिन् / इमकस्मिन्
कस्मिन्
कस्याम्
कस्मिन्
സപ്തമീ  ദ്വിവചനം
एनयोः / इमकयोः
സപ്തമീ  ബഹുവചനം
एषु / इमकेषु