इदकम् ശബ്ദ രൂപ് - സർവനാമം

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
अयकम्
इमकौ
इमके
ദ്വിതീയാ
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
തൃതീയാ
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
ചതുർഥീ
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
പഞ്ചമീ
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
ഷഷ്ഠീ
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
സപ്തമീ
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
अयकम्
इमकौ
इमके
ദ്വിതീയാ
एनम् / इमकम्
एनौ / इमकौ
एनान् / इमकान्
തൃതീയാ
एनेन / इमकेन
आभ्याम् / इमकाभ्याम्
एभिः / इमकेभिः
ചതുർഥീ
अस्मै / इमकस्मै
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
പഞ്ചമീ
अस्मात् / अस्माद् / इमकस्मात् / इमकस्माद्
आभ्याम् / इमकाभ्याम्
एभ्यः / इमकेभ्यः
ഷഷ്ഠീ
अस्य / इमकस्य
एनयोः / इमकयोः
एषाम् / इमकेषाम्
സപ്തമീ
अस्मिन् / इमकस्मिन्
एनयोः / इमकयोः
एषु / इमकेषु